वांछित मन्त्र चुनें
आर्चिक को चुनें

इ꣢न्द्र꣣ ज्ये꣡ष्ठं꣢ न꣣ आ꣡ भ꣢र꣣ ओ꣡जि꣢ष्ठं꣣ पु꣡पु꣢रि꣣ श्र꣡वः꣢ । य꣡द्दिधृ꣢꣯क्षेम वज्रहस्त꣣ रो꣡द꣢सी꣣ उ꣢꣯भे सु꣢꣯शिप्र पप्राः ॥५८६॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

इन्द्र ज्येष्ठं न आ भर ओजिष्ठं पुपुरि श्रवः । यद्दिधृक्षेम वज्रहस्त रोदसी उभे सुशिप्र पप्राः ॥५८६॥

मन्त्र उच्चारण
पद पाठ

इ꣡न्द्र꣢꣯ । ज्ये꣡ष्ठ꣢म् । नः꣣ । आ꣢ । भ꣣र । ओ꣡जि꣢꣯ष्ठम् । पु꣡पु꣢꣯रि । श्र꣡वः꣢꣯ । यत् । दि꣡धृ꣢꣯क्षेम । व꣣ज्रहस्त । वज्र । हस्त । रो꣡द꣢꣯सी꣣इ꣡ति꣢ । उ꣣भे꣡इति꣢ । सु꣣शिप्र । सु । शिप्र । पप्राः ॥५८६॥

सामवेद » - पूर्वार्चिकः » मन्त्र संख्या - 586 | (कौथोम) 6 » 3 » 1 » 1 | (रानायाणीय) 6 » 1 » 1


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

आदि की तीन ऋचाओं का इन्द्र देवता है। प्रथम मन्त्र में परमात्मा से यश की प्रार्थना की गयी है।

पदार्थान्वयभाषाः -

हे (इन्द्र) परम यशस्वी परमात्मन् ! आप (नः) हमें (ज्येष्ठम्) अत्यधिक प्रशंसनीय, (ओजिष्ठम्) अत्यधिक ओजस्वी, (पुपुरि) पूर्णता देनेवाला अथवा पालन करनेवाला (श्रवः) यश (आ भर) प्रदान कीजिए, (यत्) जिस यश को, हम (दिधृक्षेम) धारण करना चाहें। हे (वज्रहस्त) वज्रहस्त के समान यशोबाधक पाप, दुर्व्यसन आदि को चूर-चूर करनेवाले ! हे (सुशिप्र) सर्वव्यापक ! आपने (उभे रोदसी) भूमि-आकाश दोनों को (पप्राः) यश से परिपूर्ण किया हुआ है ॥१॥

भावार्थभाषाः -

जैसे परमात्मा से रचा हुआ सारा ब्रह्माण्ड यशोमय है, वैसे ही हम भी यशस्वी बनें ॥१॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथाद्यानां तिसृणाम् इन्द्रो देवता। तत्रादौ परमात्मानं यशः प्रार्थयते।

पदार्थान्वयभाषाः -

हे (इन्द्र) परमयशोमय परमात्मन् ! त्वम् (नः) अस्मभ्यम् (ज्येष्ठम्) प्रशस्यतमम्, (ओजिष्ठम्) ओजस्वितमम्, (पुपुरि) पूरकं पालकं वा। पिपर्ति इति पुपुरिः। पॄ पालनपूरणयोः, ‘आगमहनजनः किकिनौ लिट् च।’ अ० ३।३।१७५ इति किन् प्रत्ययो लिड्वद्भावश्च। ‘उदोष्ठ्यपूर्वस्य’। अ० ७।१।१०२ इति ऋकारस्य उत्वम्१। (श्रवः) यशः। श्रवः श्रवणीयं यशः। निरु० ११।७। (आ भर) आ हर, (यत्) यशः, वयम् (दिधृक्षेम) धारयितुमिच्छेम। हे (वज्रहस्त) कुलिशपाणिः इव यशोबाधकानां पापदुर्व्यसनादीनां चूर्णयितः ! हे (सुशिप्र) सुसृप्र सर्वव्यापक ! शिप्रशब्दो निरुक्तमते सृप धातोः सिध्यति। ‘सृप्रः सर्पणात्।.... सुशिप्रमेतेन व्याख्यातम्। निरु० ६।१७।’ त्वम् (उभे रोदसी) द्वे अपि द्यावापृथिव्यौ (पप्राः) यशसा पूरितवानसि। प्रा पूरणे, अदादिः। लङि ‘बहुलं छन्दसि।’ अ० २।४।७६ इति शपः श्लौ, द्वित्वे, अडागमाभावे सिपि रूपम् ॥१॥

भावार्थभाषाः -

यथा परमात्मना रचितं सकलमपि ब्रह्माण्डं यशोमयं वर्तते तथा वयमपि यशस्विनः स्याम ॥१॥

टिप्पणी: १. ऋ० ६।४६।५, अथ० २०।८०।१, उभयत्र ऋषिः शंयुः, ‘पुपुरि’ इत्यत्र ‘पपुरि’, उत्तरार्द्धे च ‘येनेमे चित्र वज्रहस्त रोदसी ओभे सुशिप्र पप्राः’ इति पाठः। २. निरुक्तमते तु ‘पपुरि’ शब्दवत् ‘पपुरि’ शब्दोऽपि पृणातेः प्रीणातेर्वेति मन्तव्यम्। ‘पपुरिः, पृणातेः प्रीणातेर्वा’ इति निरुक्तम् (४।२४)।